A 188-8 (1) Vāmakeśvaratantraṭīkā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 188/8
Title: Vāmakeśvaratantra
Dimensions: 25 x 11 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4885
Remarks: A1291/25(f
Reel No. A 188-8 MTM Inventory No.: New
Title Vāmakeśvaratantraśrīṭīkā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.0 x 11.0 cm
Folios 30
Lines per Folio 10-12
Foliation figures in lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4885
Manuscript Features
MTM contains root text and commentary on fifth chapter in separate foliation 1-12
and 1-18 of Vāmakeśvaratantra.
Text holds the chapter 1-5 paṭalas
Excerpts
Beginning
śrīgaṇapāya namaḥ
jayati nijasudhāṃbhaḥ saṃbhavā vāgbhavaśrīr
atha sarasa samudyat kāṃtatattvānubhāvā |
tadanuparamadhāmadhyānasaṃlakṣyamoksā
raviśaśiśikhirūpā traipurīmantraśaktiḥ || 1 ||
śrīvāmakeśvaratantre avismaraṇārthaṃ viṣamapadeṣu vyāvarṇanaṃ kriyate | devi śiṣyapraśyo vā granthaṃ bodhayiṣyan deviṃ namaskaroti | gaṇeśagrahanakṣatreti | (fol. 1v1–3)
End
sādhako maṃtrī vratasthaḥ pūrvokta niyame sthitaḥ sadā sahasramātrakaṃ japati he parameśvari tato ʼnaṇtarṃ phalam āpnoti | dhyātveti | atha hṛdgataṃ cakraṃ dhyātvā tatrasthitāṃ parameśvariṃ pūrvoktadhyānayogena saṃciṃtya tad anaṃtaraṃ japam ārabhet | anyat spaṣtaṃ || (fol. 12v11–13, 13r1)
kālo bhāmani bhūtāni navacakrāsthanukrayāt ||
karaveṃdriyacakrascchāṃ devīṃ saṃvitsvarūpiṇīṃ |
viśvāhaṃ kṛtipuṣpais tu pūjayet sarvasiddhaye || || śrīr astu || (fol. 18r9–11)
Colophon
iti vāmakeśvarataṃtre mahātripurasuṃdaryā japahomavidhāne śrīṭīkāsu pañcamaḥ paṭalaḥ || śrīḥ || (fol. 13r1)
Microfilm Details
Reel No. A 188/8
Date of Filming 01-11-1971
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks text available in exp. 3-12
Catalogued by MS
Date 13-05-2008
Bibliography